有首叫“心经梵唱”的歌,唱是什么?

来源:学生作业帮助网 编辑:作业帮 时间:2024/05/02 09:02:42
有首叫“心经梵唱”的歌,唱是什么?

有首叫“心经梵唱”的歌,唱是什么?
有首叫“心经梵唱”的歌,唱是什么?

有首叫“心经梵唱”的歌,唱是什么?
Praj#2-p2ramit2 H4daya S9tram
  唐 梵 翻 对 字 音 般 若 波 罗 密 多 心 经
  【观自在菩萨亲教授玄奘法师梵文本-炖煌石室本】
  "ry2valokite0varo bodhisattvo gambh1ra3 praj#2-p2ramit2-cary23 caram25o,
  vyavalokati sma pa#ca-skanda a-satt20ca svabh2va 09nya3 pa0yati sma. Iha
  _2riputra, r9pa3 09nya3, 09nyat2iva r9pa3. R9pa na p4thak 09nyat2, 09nyat2ya
  na p4thag r9pa3, yad r9pa3 sa 09nyat2, yad 09nyat2 sa r9pa3; evam-eva
  vedan2-sa3j#2-sa3sk2ra-vij#2nam.Iha _2riputra sarva dharm2` 09nyat2-lak=a5a,
  anutpanna a-niruddha, a-mala a-vimala, a-n9na a-parip9r5a. Tasm2t _2riputra
  09nyat2ya3 na r9pam, na vedan2, na sa3j#2, na sa3sk2ra, na vij#2na3, na
  cak=u srotra ghr25a jihva k2ya manasa, na r9pa3 0abda gandha rasa
  spar=6avya dharma. Na cak=ur-dh2tur y2van na manovij#2na3-dh2tu. Na avidy2,
  na avidy2 k=ayo, y2van na jar2-mara5a3, na jar2-mara5a-k=ayo. Na du`kha,
  samudaya, nirodha, m2rga. Na j#2na3, na pr2pti, na abhi-samaya. Tasm2n na
  pr2ptitva bodhisattv2n2m praj#2-p2ramit2m 20ritya vi-haratya citta âvara5a, citta
  2vara5a na sthitva na trasto, vi-pary2sa ati-kr2nta ni=6ha nirv25a3. Tryadhva-
  vyavasthita sarva-buddha praj#2-p2ramit2m 20ritya anuttar23 samyak-sa3bodhim
  abhi-sa3buddha. Tasm2j j#2tavya3 praj#2-p2ramit2 mah2-mantra, mah2-vidy2-
  mantra, anuttara-mantra, asama-samati-mantra. Sarva du`kha pra-0amana satyam
  amithyatv2. Praj#2-p2ramit2m ukto mantra, tadyath2, gate gate p2ra-gate p2ra
  sa3-gate bodhi sv2h2.
  转译自:
  《佛教大藏经》第二十册般若部八第640至641页.另有一版本在《大正新修大藏经》
  第八 第八卷般若部四第851至852页.此版有甚多重复的句子.
  转译转译於公元一九九零年.公元二零零一年十二月十九日重修订.
  ( Transliterated in the year 1990 from the Buddhist Maha-tripitaka by Mr. Chua Boon Tuan
  (蔡文端) of Rawang Buddhist Association (万挠佛教会), 8, Jalan Maxwell, 48000 Rawang,
  Selangor, West Malaysia. Revised on19/12/2001 )
  Tel : Tel : 603-60917215 [ Friday & Saturday after 10.30 p.m. ]
  Residence Tel : 603-60932563 [ Monday to Friday after 9.30 p.m. ]
  Praj#2-p2ramit2 H4daya S9tram
  唐 梵 翻 对 字 音 般 若 波 罗 密 多 心 经
  【观自在菩萨亲教授玄奘法师梵文本-炖煌石室本】
  圣 观 自 在 菩 萨 深 般 若 波罗密多 行 行
  "ry2valokite0varo bodhisattvo gambh1ra3 praj#2-p2ramit2-cary23 caram25o,
  观 察 五 蕴 非 有 及 自 性 空 照 见 复次
  vyavalokati sma pa#ca-skanda a-satt20ca svabh2va 09nya3 pa0yati sma. Iha
  舍 利 子 色 性 (是)空 空性 是 色 色 不 异 空 空
  _2riputra, r9pa3 09nya3, 09nyat2iva r9pa3. R9pa na p4thak 09nyat2, 09nyat2ya
  不 异 色 如是 色 即是 空 如是 空 即是 色 亦复 如是
  na p4thag r9pa3, yad r9pa3 sa 09nyat2, yad 09nyat2 sa r9pa3; evam-eva
  受 想 行 识 复次 舍利子(是) 诸 法 空 相
  vedan2-sa3j#2-sa3sk2ra-vij#2nam. Iha _2riputra sarva dharm2` 09nyat2-lak=a5a,
  不 生 不 灭 不 垢 不 净 不 减 不 增 是 故 舍 利 子
  anutpanna a-niruddha, a-mala a-vimala, a-n9na a-parip9r5a. Tasm2t _2riputra
  空 中 无 色 无 受 无 想 无 行 无 识 无
  09nyat2ya3 na r9pam, na vedan2, na sa3j#2, na sa3sk2ra, na vij#2na3, na
  眼 耳 鼻 舌 身 意 无 色 声 香 味
  cak=u srotra ghr25a jihva k2ya manasa, na r9pa3 0abda gandha rasa
  触 法 无 眼 界 乃 至 无 意 识 界 无 无 明(亦)
  spar=6avya dharma. Na cak=ur-dh2tur y2van na manovij#2na3-dh2tu. Na avidy2,
  无 无明 尽 乃 至 无 老 死 (亦) 无 老 死 尽 无 苦
  na avidy2 k=ayo, y2van na jar2-mara5a3, na jar2-mara5a-k=ayo. Na du`kha,
  集 灭 道 无 智 无 得 无 证 故 (以) 无
  samudaya, nirodha, m2rga. Na j#2na3, na pr2pti, na abhi-samaya. Tasm2n na
  所 得 菩 提 萨 埵 般 若 波 罗 密 多 依 止 心 无 罣 碍 心
  pr2ptitva bodhisattv2n2m praj#2-p2ramit2m 20ritya vi-haratya citta âvara5a, citta
  罣 碍 无 有(故) 无(有)恐怖 颠倒梦想 远 离 究 竟 涅 盘 三 世
  2vara5a na sthitva na trasto, vi-pary2sa ati-kr2nta ni=6ha nirv25a3. Tryadhva-
  (所)有 诸 佛 般若 波 罗密 多 依 无 上 正 等 正 觉
  vyavasthita sarva-buddha praj#2-p2ramit2m 20ritya anuttar23 samyak-sa3bodhim
  证 得 故 知 般 若 波罗密多 (是) 大 神 咒 (是) 大 明
  abhi-sa3buddha. Tasm2j j#2tavya3 praj#2-p2ramit2 mah2-mantra, mah2-vidy2-
  咒 (是) 无上 咒 (是) 无 等 等 咒 一 切 苦 能 息 除 真 实
  mantra, anuttara-mantra, asama-samati-mantra. Sarva du`kha pra-0amana satyam
  不 虚 般 若 波 罗 密 多 说 咒 (曰) 所 谓 揭谛 揭谛 波罗 揭谛 波罗
  amithyatv2. Praj#2-p2ramit2m ukto mantra, tadyath2, gate gate p2ra-gate p2ra
  僧 揭谛 菩 提 娑婆诃.
  sa3-gate bodhi sv2h2.